B 104-10 Gaṇacakravidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 104/10
Title: Gaṇacakravidhi
Dimensions: 30 x 7.5 cm x 3 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/7871
Remarks:


Reel No. B 104-10 Inventory No. 20941

Title Gaṇacakravidhi

Subject Bauddha Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 30.0 x 7.5 cm

Folios 3

Lines per Folio 8

Foliation figures on the verso, in the upper left-hand margin under the abberetied marginal ttile ga.ca and in the lower right-hand margin under the word guruḥ

Date of Copying

Place of Deposit NAK

Accession No. 5/7871

Manuscript Features

MS contains the text of gaṇacakravidhi, but the saṃkṣiptapañjikā of the text is not complete.

repeated exposures 2,3 and 4,

Excerpts

Beginning

namo vajrasatvāya || ||

vajrasatvaṃ praṇamyādau bhāvābhāvātmakaṃ vibhuṃ ||

sarvakāmapradaṃ devaṃ vakṣye haṃ gaṇamaṇḍalaṃ ||

nirvvikalpaparo mantro sarvakālasamāhitaḥ ||

sarvatantrānusārajño daśatattvavidāṃ varaḥ ||

gambhīrodāradharmābhyāṃ mārdravībhūtamānasaiḥ ||

nirābhimānaiḥ sacchiṣyaiḥ śuśrūṣaṇaviśāradaiḥ ||

devatāgaṇasaṃkīrṇe paṃcakāmaphalaprade ||

vivikte ramya gehesmin nijapūjāṃ samārabhet ||

jyeṣṭhānukramayogena vaṃdanā pūjanā smṛtāḥ |

atha guṇamāhātmyādātitheyatvagauravāt || (fol.1r1–3)

End

salaukikaṃ lokaguruṃ sacakriṇaṃ

vibhāvya bhāvyaṃ jagatāṃ vimuktaye ||

hitāśayāyonukaroti maṇḍalaṃ

namostu tasmai gaṇacakravarttine ||

sarvasatvagatinirmalabhāva-

bhāvanodbhavamahāsukhapiṇḍaṃ ||

piṇḍitottamaparārtham udāraṃ

dārayā sahana me kṛta sarvaṃ || || (fol. 2v7)

Colophon

iti gaṇacakravidhiḥ samāptaḥ || (fol. 3r1)

<< after the colophon, text of the saṃkṣiptapañjikā appears >>

namo buddhāya || ||

tanteṣvabhiṣiktānāṃ caryā yatayen nānā gaṇacakravidhānam antareṇa siddhir na bhavatīti kṛtvā vighnotsāraṇāya mahate sidhaye prāpanā(!)rthāṣveṣṭadevamahāvajradharanamaskārapūrvaka gaṇacakravidhānasya saṃkṣiptapaññikeyaṃ || || (fol. 3r)

...

taccakravatī vineya nidhṛta nārī savinayā yoṣit namracakrāraviṃdā īṣan namramukhapadmā vipulaguṇaviśālā, ativistaraguṇayuktā tattvātattvayogā paramārthataḥ paramārthaguṇayuktā hṛdiviga (fol. 3v)

Microfilm Details

Reel No. B 104/10

Date of Filming not indicated

Exposures 16

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 02-01-2009

Bibliography