B 104-10 Gaṇacakravidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 104/10
Title: Gaṇacakravidhi
Dimensions: 30 x 7.5 cm x 3 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/7871
Remarks:
Reel No. B 104-10 Inventory No. 20941
Title Gaṇacakravidhi
Subject Bauddha Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 30.0 x 7.5 cm
Folios 3
Lines per Folio 8
Foliation figures on the verso, in the upper left-hand margin under the abberetied marginal ttile ga.ca and in the lower right-hand margin under the word guruḥ
Date of Copying
Place of Deposit NAK
Accession No. 5/7871
Manuscript Features
MS contains the text of gaṇacakravidhi, but the saṃkṣiptapañjikā of the text is not complete.
repeated exposures 2,3 and 4,
Excerpts
Beginning
namo vajrasatvāya || ||
vajrasatvaṃ praṇamyādau bhāvābhāvātmakaṃ vibhuṃ ||
sarvakāmapradaṃ devaṃ vakṣye haṃ gaṇamaṇḍalaṃ ||
nirvvikalpaparo mantro sarvakālasamāhitaḥ ||
sarvatantrānusārajño daśatattvavidāṃ varaḥ ||
gambhīrodāradharmābhyāṃ mārdravībhūtamānasaiḥ ||
nirābhimānaiḥ sacchiṣyaiḥ śuśrūṣaṇaviśāradaiḥ ||
devatāgaṇasaṃkīrṇe paṃcakāmaphalaprade ||
vivikte ramya gehesmin nijapūjāṃ samārabhet ||
jyeṣṭhānukramayogena vaṃdanā pūjanā smṛtāḥ |
atha guṇamāhātmyādātitheyatvagauravāt || (fol.1r1–3)
End
salaukikaṃ lokaguruṃ sacakriṇaṃ
vibhāvya bhāvyaṃ jagatāṃ vimuktaye ||
hitāśayāyonukaroti maṇḍalaṃ
namostu tasmai gaṇacakravarttine ||
sarvasatvagatinirmalabhāva-
bhāvanodbhavamahāsukhapiṇḍaṃ ||
piṇḍitottamaparārtham udāraṃ
dārayā sahana me kṛta sarvaṃ || || (fol. 2v7)
Colophon
iti gaṇacakravidhiḥ samāptaḥ || (fol. 3r1)
<< after the colophon, text of the saṃkṣiptapañjikā appears >>
namo buddhāya || ||
tanteṣvabhiṣiktānāṃ caryā yatayen nānā gaṇacakravidhānam antareṇa siddhir na bhavatīti kṛtvā vighnotsāraṇāya mahate sidhaye prāpanā(!)rthāṣveṣṭadevamahāvajradharanamaskārapūrvaka gaṇacakravidhānasya saṃkṣiptapaññikeyaṃ || || (fol. 3r)
...
taccakravatī vineya nidhṛta nārī savinayā yoṣit namracakrāraviṃdā īṣan namramukhapadmā vipulaguṇaviśālā, ativistaraguṇayuktā tattvātattvayogā paramārthataḥ paramārthaguṇayuktā hṛdiviga (fol. 3v)
Microfilm Details
Reel No. B 104/10
Date of Filming not indicated
Exposures 16
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 02-01-2009
Bibliography